Shabd Roop of Mani (Ikarant Pulling)


What is Shabd Roop of Mani? Know below (शब्द रूप) shabd roop of mani in sanskrit grammar. मणि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामणिःमणीमणयः
द्वितीयामणिम्मणीमणीन्
तृतीयामणिनामणिभ्याम्मणिभिः
चर्तुथीमणयेमणिभ्याम्मणिभ्यः
पन्चमीमणेःमणिभ्याम्मणिभ्यः
षष्ठीमणेःमण्योःमणीनाम्
सप्तमीमणौमण्योःमणिषु
सम्बोधनहे मणेहे मणीहे मणयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Manohar
(मनोहर - अकारान्त पुंल्लिंग)
Mata
(माता)
Mati
(मति)
Matra
(मातृ)
Mayur
(मयूर)
Mitra
(मित्र)
Mor
(मोर)
Mratyu
(मृत्यु - उकारान्त पुंल्लिंग)
Muni
(मुनि)
Mushika
(मूषिका)
Naam
(नाम)
Nabhas
(नभस्)
Nabhi
(नाभि - इकारान्त पुंल्लिंग)
Nadi
(नदी - स्त्रीलिंग)
Naman
(नामन्)
Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :